इति यदा जीवः दुःखं प्राप्नोति तदा तस्य जीवस्य कृते सहायकं मनः उत्पद्यते, तस्मात् करुणचित्तात् बहिः तस्य जीवस्य साहाय्यं करणं च जीवनस्य करुणा । तत् कर्म ईश्वरस्य पूजा।
इतिइति लोके जीवाः बहुविधदुःखैः पीडिताः भवन्ति। यथा- क्षुधा तृष्णा व्याधिः कामना दारिद्र्यं भयं वधं च तद्दुःखात् प्राणिनां साहाय्यं करुणाकर्म । एवं परजीवानां साहाय्यस्य नाम ईश्वरपूजनम् ।
इति इति